• 1. 
    'चञ्चलः' इति अभिधानं कस्य आसीत्?

  • व्याधस्य
  • व्याघ्रस्य
  • वृक्षस्य
  • नद्याः
  • 2. 
    'अन्येधुः' इत्यर्थे किं पदं?

  • अपरः दिनं
  • अन्यस्मिन् दिने
  • परश्वः
  • पूर्वदिने
  • 3. 
    आचरितवान् इति क्रियापदे कः प्रत्ययः?

  • क्तवतु
  • मतुप्
  • वतुप्
  • शानच्
  • 4. 
    'सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।' इति कः कम् कथयति?

  • लोमशिका चञ्चलं
  • व्याधः व्याघ्रम्
  • लोमशिका, व्याघ्रम्
  • व्याघ्रः व्याधम्
  • 5. 
    ......... बद्धं दृष्ट्वा व्याधः प्रसन्नः अभवत्। रिक्तपूर्तिः कुरुत

  • लोमाशिका
  • व्याधं
  • वृक्षं
  • व्याघ्र
  • 6. 
    .......... इति पदं भूतकालार्थे न प्रयुक्त।

  • निर्वाहयति स्म
  • आगतवान्
  • शमय
  • प्रत्यावर्तत।
  • 7. 
    'यत्र कुत्र अपि छेदनं कुर्वन्ति।' अधोलिखितपदेषु किं अव्ययपदं नास्ति?

  • छेदनं
  • अपि
  • कुत्र
  • यत्र
  • 8. 
    'सकला' इत्यस्य पदस्य समानार्थकं पदं किं?

  • श्रान्तः
  • निखिलां
  • सर्वदा
  • वार्ताम्
  • 9. 
    कः वृक्षम् उपगम्य अपृच्छत्?

  • लोमशिका
  • चञ्चलः
  • व्याघ्रः
  • वृक्षः
  • 10. 
    'अस्माकं' इति सर्वनाम पदं केभ्यः प्रयुक्तम्?

  • वृक्षाय
  • वृक्षाभ्यः
  • वृक्षेभ्यः
  • वृक्षस्य
Report Question
warning
access_time
  Time