• 1. 
    'विरमन्ति' इति क्रियापदस्य कर्तृपदं किं?

  • फलानि
  • अस्माकं
  • छायायां
  • मानवाः
  • 2. 
    मया अस्य व्याघ्रस्य प्राणाः रक्षिताः।

  • काः
  • के
  • कान्
  • का
  • 3. 
    लोमशिकायै निखिला कथां न्यवेदयत्।

  • कस्मै
  • कस्याः
  • कस्य
  • कस्यै
  • 4. 
    नद्याः जलं आनीय मम पिपासां शमय।

  • कस्य
  • कस्याः
  • काः
  • के
  • 5. 
    जाले एक: व्याघ्रः बद्धः आसीत्।

  • किम्
  • कः
  • का
  • कम्
  • 6. 
    व्याधः व्याघ्र जालात् बहिः निरसारयत्।

  • कस्मात्
  • कया
  • कः
  • कौ
  • 7. 
    कश्चित् चञ्चलो नाम व्याधः आसीत्।

  • कस्मै
  • केन
  • कौः
  • कः
Report Question
warning
access_time
  Time