• 1. 
    'पुरा ते बहुप्रथिताः आसन्।' अत्र अव्ययपदं किं?

  • पुरा
  • ते
  • आसन्
  • बहुप्रथिताः
  • 2. 
    “अशेषे हि देशे तडागाः निर्मीयन्ते स्म"। इत्यत्र कर्मपदं किं?

  • हि
  • देशे
  • तडागाः
  • अशेषे
  • 3. 
    'इत्येतानि' इत्यत्र कः सन्धिः?

  • गुण
  • दीर्घ
  • यण्
  • वृद्धि
  • 4. 
    'नमः एतादृशेभ्यः शिल्पिभ्यः' अस्मिन् वाक्ये 'नमः' योगे का विभक्तिः?

  • तृतीया
  • चतुर्थी
  • पञ्चमी
  • षष्ठी
  • 5. 
    'भवेयुः' इति पदे कः लकारः?

  • लट
  • लोट
  • लङ्
  • विधिलिङ्
  • 6. 
    'चलन्तः' इत्यत्र कः प्रत्ययः?

  • शतृ
  • ता
  • क्त
  • तल्
  • 7. 
    यः गजपरिणामं धारयति सः .......... कथ्यते। रिक्तस्थानं पूरयत

  • कुम्भकारः
  • गजधरः
  • गजधराः
  • अयस्कारः
  • 8. 
    शून्यात् सहसैव के न प्रकटीभूता?

  • सहसैव
  • तडागाः
  • सहस्रशः
  • शतशः
  • 9. 
    'एतेषाम्' इति सर्वनामपदं केभ्यः प्रयुक्तं?

  • तडागेभ्यः
  • संसारसागरेभ्यः
  • तडागाः
  • तडागाय
  • 10. 
    'निर्मातॄणाम्' इत्यत्र का विभक्तिः?

  • द्वितीया
  • तृतीया
  • सप्तमी
  • षष्ठी
Report Question
warning
access_time
  Time