• 1. 
    गजधरेभ्यः सम्मानः अपि दीयते स्म।

  • काभिः
  • काभ्यः
  • केभ्यः
  • केभयः
  • 2. 
    नूतनसमाजस्य मनसि जिज्ञासा न उद्भूता।

  • कस्मिन्
  • का
  • कः
  • किम्
  • 3. 
    यः नूतनः प्रविधिः विकसितः।

  • कीदृशी
  • कीदृशं
  • कीदृशः
  • कीदृशाः
  • 4. 
    'तस्य' इत्यत्र का विभक्तिः?

  • षष्ठी
  • सप्तमी
  • पंचमी
  • चतुर्थी
  • 5. 
    आसन्' इत्यस्य एकवचनान्त रूपं किम् अस्ति?

  • आस्म
  • आसीत्
  • आस्व.
  • आस्ते
  • 6. 
    गजधरा; वास्तुकाराः आसन्।

  • काः
  • कौ
  • के
  • कः
  • 7. 
    गजधरेभ्यः सम्मानोऽपि प्रदीयते स्म।

  • कैः
  • केभ्यः
  • कस्मै
  • कस्मात्
  • 8. 
    गजधरः गजपरिमाणं धारयति स्म।

  • किम्
  • कम्
  • कानि
  • के
Report Question
warning
access_time
  Time