CBSE  /  Class 8  /  Sanskrit  /  Saptbhaginya
  • 1. 
    पुष्प-स्तबकसदृशानि सप्तभगिन्यः कुत्र विराजन्ते?

  • भारतवृक्षे
  • आम्रवृक्षे
  • उपवने
  • वाटिकायाम्
  • 2. 
    'भगिनी' इति पदं कस्य क्रियापदस्य कर्तृपदं अस्ति?

  • भवति
  • गृहे
  • यथा
  • रम्या
  • 3. 
    'इत्यादिभिः' इत्यर्थे किं पदं प्रयुक्तं?

  • प्रभृतिभिः
  • सम्पद्भिः
  • सुसमृद्धानि
  • प्राकृतिक
  • 4. 
    अत्र केषाम् प्राचुर्यं विद्यते?

  • हस्तशिल्प
  • वंशवृक्षाणाम्
  • वस्त्राभूषणं
  • गृहनिर्माणं
  • 5. 
    'बाहुल्यम्' इति पदस्य गद्यांशे पर्यायपदं किं?

  • पर्यन्तं
  • प्राचुर्यम्
  • प्रायः
  • साम्प्रतं
  • 6. 
    निम्नलिखितं किं पदं बहुवचनान्ते न विद्यते।

  • हस्तशिल्पानां
  • वस्तूनाम्
  • भूषणाभ्याम्
  • वंशवृक्षाणाम्
  • 7. 
    तत्र तु वंशवृक्षाः अपि प्राप्यन्ते।

  • का
  • के
  • काः
  • कानि
  • 8. 
    अष्टविंशतिः राज्यानि सन्ति।

  • कः
  • काः
  • कति
  • कुत्र
  • 9. 
    सप्तराज्य समूहः अयं भगिनीसप्तकं मत।

  • कति
  • कस्य
  • कस्मात्
  • केषाम्
  • 10. 
    'मनसि' इत्यत्र का विभक्तिः?

  • सप्तमी
  • षष्ठी
  • पंचमी
  • चतुर्थी
Report Question
warning
Practice More On Saptbhaginya
Quiz 1 Quiz 2
access_time
  Time