CBSE  /  Class 8  /  Sanskrit  /  Saptbhaginya
  • 1. 
    'कथनीयम्' इति पदे कः प्रत्ययः अस्ति?

  • तव्यत्
  • अनीयर्
  • तव्य
  • यत्
  • 2. 
    सप्तभगिन्यः प्राचीनेतिहासे स्वाधीनाः आसन्।

  • का:
  • का
  • के
  • किम्
  • 3. 
    भगिनीनां संस्कृतिः महत्त्वाधायिनी अस्ति।

  • काः
  • के
  • काम्
  • का
  • 4. 
    सप्त केन्द्रशासितप्रदेशाः अपि सन्ति।

  • कियत्
  • कति
  • कया
  • कीदृशम्
Report Question
warning
Practice More On Saptbhaginya
Quiz 1 Quiz 2
access_time
  Time