• 1. 
    सावित्री कस्मिन् संलग्ना भवति?

  • अध्ययने
  • अध्यापने
  • भोजने
  • पुस्तकालये
  • 2. 
    'पथि' इत्यर्थ गद्यांशे किं पदं प्रयुक्तं?

  • विद्यालये
  • धूलिं
  • मार्गे
  • प्रस्तरं
  • 3. 
    'आलपन्ती' इत्यत्र कः प्रत्ययः?

  • मतुप्
  • क्त
  • क्तवतु
  • शतृ
  • 4. 
    का संस्थाः कौशलेन सञ्चालितवती?

  • अनेकाः
  • सावित्री
  • कामिनी
  • दामिनी
  • 5. 
    'सञ्चालितवती' इति क्रियापदस्य कर्तृपदं किं?

  • अनेकाः
  • संस्थाः
  • प्रशासन
  • सावित्री
  • 6. 
    'निरन्तरं' इति पदस्य कः अर्थः?

  • अविरतं
  • अश्रान्तं
  • अनेकाः
  • काले
  • 7. 
    महाराष्ट्रस्य प्रथमा महिला शिक्षिका सावित्री बाई फुले आसीत्?

  • कतमा
  • कति
  • कतमः
  • कतम
  • 8. 
    सावित्र्याः मनसि स्थिता अध्ययनाभिलाषा।

  • काः
  • कस्य
  • कस्याः
  • के
  • 9. 
    सामाजिककुरीतीनाम् सावित्री मुखर विरोधं अकरोत्।

  • काम्
  • केषाम्
  • कासाम्
  • कम्
  • 10. 
    'नापितैः' इत्यत्र का विभक्तिः?

  • द्वितीया
  • तृतीया
  • चतुर्थी
  • पंचमी
Report Question
warning
access_time
  Time