CBSE  /  Class 8  /  Sanskrit  /  Subhashitani
  • 1. 
    अर्थपरस्य किम् नश्यति?

  • यशः
  • धर्मः
  • मैत्री
  • राज्यं
  • 2. 
    'नराधिपस्य' इत्यस्य पदस्य समानार्थकं पदं किं?

  • नृपः
  • राजा
  • राज्ञः
  • भूपतिः
  • 3. 
    'व्यसनिनः' अस्मिन् पदे कः प्रत्ययः?

  • नः
  • निनः
  • ङीप्
  • इनि
  • 4. 
    समसज्जनदुर्जनानां वचः आकर्ण्य के मधुरसूक्तरसं सृजन्ति?

  • दुष्टाः
  • सन्तः
  • दुर्जनाः
  • मक्षिकाः
  • 5. 
    'सृजन्ति' इति क्रियापदस्य कर्तृपदं किं?

  • सन्तः
  • दुर्जनानाम्
  • मधुमक्षिका
  • वचः
  • 6. 
    'आकर्ण्य' इत्यर्थे श्लोके किं पदं प्रयुक्त?

  • वचः
  • रसं
  • तथैव
  • श्रुत्वा
  • 7. 
    सुस्वादुतोयाः नद्यः प्रवहन्ति।

  • का
  • के
  • काः
  • कानि
  • 8. 
    कृपणस्य सौख्यं नश्यति।

  • कस्य
  • कस्याः
  • कस्मै
  • कस्यै
  • 9. 
    यो दैवमवावलम्बते।

  • किम्
  • कस्य
  • केषाम्
  • कासाम्
  • 10. 
    व्यसनिनः विद्याफलं नश्यति।

  • काः
  • कस्याः
  • कः
  • कस्य
Report Question
warning
Practice More On Subhashitani
Quiz 1 Quiz 2
access_time
  Time