CBSE  /  Class 8  /  Sanskrit  /  Subhashitani
  • 1. 
    'त्यजति' इति क्रियापदस्य समानार्थकं किं?

  • गृह्णाति
  • जहाति
  • धारयति
  • वर्धयति
  • 2. 
    'ते' इत्यस्य स्थाने संज्ञापदं किम्?

  • नद्यः
  • गुणाः
  • दोषाः
  • अपेयाः
  • 3. 
    'अवगुणाः' इति पदस्य समानार्थकं पदं श्लोकात् चित्वा लिखत।

  • अपेयाः
  • गुणाः
  • दोषाः
  • निर्गुणाः
  • 4. 
    'अपेयाः' इति पदस्य कर्तृपदं किम्?

  • समुद्रम्
  • नद्यः
  • तोयाः
  • दोषाः
  • 5. 
    गुणज्ञेषु' इत्यस्मिन् पदे विभक्तिः का?

  • सप्तमी
  • षष्ठी
  • पञ्चमी
  • चतुर्थी
Report Question
warning
Practice More On Subhashitani
Quiz 1 Quiz 2
access_time
  Time