CBSE  /  Class 9  /  Sanskrit  /  Bhranto Balah
  • 1. 
    बालः पाठशालागमनवेलायां क्रीडितुम् अगच्छत्।

  • कदा
  • कस्याम्
  • काम्
  • कुत्र
  • 2. 
    मित्राणि विद्यालयगमनार्थं त्वरमाणाः अभवन्।

  • काम्
  • किमर्थम्
  • के
  • किम्
  • 3. 
    सर्वे पूर्वदिनपाठान् स्मृत्वा विद्यालयं गच्छन्ति।

  • कासाम्
  • कान्
  • कृत्वा
  • कस्मात्
  • 4. 
    विरमन्तु एते वराकाः पुस्तकदासाः।

  • काः
  • कस्याः
  • कीदृशाः
  • किम्
  • 5. 
    अनेन मिथ्यागर्वितेन कीटेन।

  • केन
  • कस्मै
  • कीदृशेण
  • कैः
  • 6. 
    एते पक्षिणः मानुषेषु न उपगच्छन्ति।

  • केषु
  • कस्मै
  • कासु
  • के
  • 7. 
    मम स्वामि पुत्रप्रीत्या पोषयति।

  • केन
  • कः
  • कीदृशी
  • काम्
  • 8. 
    नमः एतेभ्यः यैः मे तन्द्रालुतायां कुत्सा समापादिता।

  • केभ्यः
  • केन
  • कस्मै
  • कः
  • 9. 
    सः बालः भग्नः मनोरथः अवदत।

  • कः
  • कम्
  • कीदृशः
  • किम्
  • 10. 
    कुक्कुरः स्वामिनः गृहे वसति।

  • कः
  • कस्य।
  • कम्
  • कीदृशः
Report Question
warning
access_time
  Time