CBSE  /  Class 9  /  Sanskrit  /  Bhranto Balah
  • 1. 
    मया ईषत् अपि न भ्रष्टव्यम्।

  • केन
  • कः
  • कस्य
  • किम्
  • 2. 
    रक्षानियोगकरणात् मया न भ्रष्टव्यम्।

  • कात्
  • कस्मात्
  • कः
  • केन
  • 3. 
    कुक्कुरः मानुषाणां मित्रम् अस्ति।

  • काम्
  • कासाम्
  • केषाम्
  • कस्य
  • 4. 
    चटकः स्वकर्मणि व्यग्रः आसीत्।

  • कानि
  • कस्मै
  • केषाम्
  • कस्मिन्
  • 5. 
    स्वादूनि भक्ष्यकवलानि ते दास्यामि।

  • कानि
  • कीदृशानि
  • किम्
  • कम्
  • 6. 
    सः महती वैदुषीं लब्धवान्।

  • कीदृशीम्।
  • कः
  • केन
  • काम्
  • 7. 
    भक्ष्यकवलानि ते दास्यामि।

  • केषाम्
  • कानि
  • कात्
  • कस्मै
  • 8. 
    सः महतीं वैदुषीं लब्धवान्।

  • कम्
  • केभ्यः
  • काम्
  • कहा सालमा
  • 9. 
    भ्रान्तः बालः अचिन्तयत्।

  • कः
  • केन
  • किम्
  • कासाम्
  • 10. 
    खिन्नः बालकः श्वानम् अकथयत्।

  • कस्मै
  • कीदृशः
  • कस्य
  • कात्
Report Question
warning
access_time
  Time