• 1. 
    तदा सा सुदुःखिता गृघ्रं ददर्श।

  • कः
  • किम्
  • काम्
  • कम्
  • 2. 
    आयतलोचना विलपन्ती सीता वनस्पतिगतं गृधं ददर्श।

  • कीदृशी
  • का
  • कथम्
  • काम्
  • 3. 
    जटायो! माम् अनाथवत् ह्रियमाणाम् पश्य।

  • कम्
  • काम्
  • किम्
  • कीदृशीम्
  • 4. 
    आर्य जटायो! अनेन पाकर्मणा राक्षसेन्द्रेण ह्रियमाणाम् मां पश्च।

  • कम्
  • कथम्
  • केन
  • कीदृशेण
  • 5. 
    अथ जटायुः तं शब्दं शुश्रुवे।

  • किम्
  • काम्
  • कथम्
  • कम्
  • 6. 
    जटायुः क्षिप्रं रावणं निरीक्ष्य वैदेहीं च ददर्श।

  • कम्
  • काम्
  • किम्
  • कीदृशीम्
  • 7. 
    अथ अवसुप्तः तु जटायुः तं शब्दं शुश्रुवे।

  • कीदृशः
  • कः
  • काः
  • के
  • 8. 
    ततः तीक्ष्णतुण्डः खगोत्तमः रावणं व्याजहार।

  • कः
  • के
  • का
  • कीदृशः
  • 9. 
    अथ पर्वतशृङ्गाभः वनस्पतिगतः श्रीमान् शुभां गिरं व्याजहार।

  • काम्
  • कथम्
  • कीदृशी
  • कीदृशीम्
  • 10. 
    त्वं परदारा अभिमर्शनात् नीचां मतिं निवर्तय।

  • कस्ममात्
  • कस्मै
  • कथम्
  • कदा
Report Question
warning
access_time
  Time