• 1. 
    धीरः तत् न समाचरेत्।

  • कः
  • कम्
  • किम्
  • का
  • 2. 
    यत् परः अस्य विगर्हयेत्।

  • कः
  • के
  • का
  • 3. 
    अहं वृद्धः अस्मि।

  • कः
  • कीदृशः
  • कीदृशा
  • काः
  • 4. 
    त्वं च युवा धन्वी सरथः च असि।

  • का
  • कः
  • कथम्
  • के
  • 5. 
    त्व वैदेहीं मे आदाच कुशली न गमिष्यसि।

  • कीदृशः
  • का
  • कथम्
  • केन
  • 6. 
    महाबलः पतगसत्तमः तस्य गात्रे बहुधाव्रणान् चकार।

  • कः
  • कम्
  • काम्
  • कीदृशः
  • 7. 
    पतगसत्तमः तु तीक्ष्णनखाभ्यां चरणाभ्यां बहुधा व्रणान् चकार।

  • कः
  • काभ्याम्
  • कदा
  • किम्
  • 8. 
    ततः महातेजा अस्य महद्धनुः बभञ्ज।

  • कीदृशीम्
  • कथम्
  • कम्
  • कः
  • 9. 
    ततः जटायुः रावणस्य मुक्तामणिविभूषितं महद् धनुः बभञ्ज।

  • कस्मात्
  • किम्
  • कः
  • का
  • 10. 
    सः रावणः भुवि पपात।।

  • कुत्र/कस्याम्
  • कथम्
  • कम्
  • काम्
Report Question
warning
access_time
  Time