CBSE  /  Class 9  /  Sanskrit  /  Kalptaru
  • 1. 
    हिमवान् नाम सर्वरत्नभूमिः नगेन्द्रः अस्ति।

  • कः
  • केन
  • किम्
  • का
  • 2. 
    तत्र जीमूतकेतुः इति विद्याधरः वसति स्म।

  • कः
  • के
  • कानि
  • किम्
  • 3. 
    तस्य गृहोद्याने कुलक्रमागतः कल्पतरुः स्थितः।

  • कः
  • कथम्
  • कीदृशः
  • काः
  • 4. 
    सः महान् दानवीरः सर्वभूतानुकम्पी च अभवत्।

  • का
  • कदा
  • काः
  • कीदृशः
  • 5. 
    तस्य गुणैः प्रसन्नः राजा तं यौवराज्ये अभिषिक्तवान्।

  • कुत्र
  • के
  • कः
  • कस्मिन्
  • 6. 
    स जीमूतवाहनः पितृमन्त्रिभिः उक्तः।

  • केन
  • कैः
  • काभि
  • कदा
  • 7. 
    अयं कल्पतरुः तव सदा पूज्यः।

  • कः
  • काः
  • का
  • कीदृशः
  • 8. 
    एतत् आकर्ण्य जीमूतवाहनः अन्तः अचिन्तयत्।

  • कुत्र
  • कः
  • केन
  • के
  • 9. 
    किन्तु केवलं कैश्चिदेव कृपणैः कश्चिदपि अर्थः अर्थितः।

  • काः
  • का
  • कः
  • किम्
  • 10. 
    तद् अहम् अस्मात् अभीष्टं मनोरथं साधयामि।

  • किम्
  • कम्
  • काम्
  • कान्
Report Question
warning
Practice More On Kalptaru
Quiz 1 Quiz 2
access_time
  Time