CBSE  /  Class 9  /  Sanskrit  /  Kalptaru
  • 1. 
    एवम् आलोच्य सः पितुः अन्तिकम् आगच्छत्।

  • कस्य
  • का
  • कदा
  • काः
  • 2. 
    अस्मिन् संसारसागरे सर्वधनं वीचिवत् चञ्चलम्।

  • कुत्र
  • किम्
  • केन
  • कः
  • 3. 
    सः जीमूतवाहनः कल्पतरुम् उपगम्य उवाच।।

  • किम्
  • कीदृशः
  • कम्
  • कान्
  • 4. 
    यथा पृथ्वीम् अदरिद्रां पश्यामि।

  • काम्
  • केन
  • का
  • कः
  • 5. 
    इति वाक् तस्मात् तरोः उदभूत्।

  • कस्मात्/कुतः
  • किम्
  • कथम्
  • कीदृशः
  • 6. 
    सः कल्पतरुः दिवं समुत्पत्य भुवि वसूनि अवर्षत्।

  • केन
  • कानि
  • कै
  • कुत्र/कस्याम्
  • 7. 
    तस्य सर्वजीवानुकम्पया सर्वत्र यशः प्रथितम्।

  • कया
  • कः
  • किम्
  • कथम्
  • 8. 
    त्वया अस्मात् पूर्वेषाम् अभीष्टाः कामाः पूरिताः।

  • कान्
  • केषाम्
  • कदा
  • काभि
  • 9. 
    त्वया त्यक्तः एषोऽहं यातोऽस्मि।

  • कीदृशः
  • कैः
  • किम्
  • केन
Report Question
warning
Practice More On Kalptaru
Quiz 1 Quiz 2
access_time
  Time