CBSE  /  Class 9  /  Sanskrit  /  Paryavarnam
  • 1. 
    प्रकृतिः प्राणिनाम् संरक्षति।

  • केषाम्
  • का
  • कः
  • काम्
  • 2. 
    प्रकृतिः सुखसाधनैः तर्पयति।

  • केन
  • किमर्थम्
  • कैः
  • कम्
  • 3. 
    पञ्चतत्वानि मिलित्वा पर्यावरणं रचयन्ति।

  • कानि
  • किम्
  • कीदृशम्
  • कम्
  • 4. 
    'परिष्कृतम्' पर्यावरणं अस्मभ्यम् जीवनं यच्छति।

  • किम्
  • कीदृशम्
  • केन
  • कथम्
  • 5. 
    प्रकृतिकोपैः जनः आतङ्कितः भवति।

  • कीदृशः
  • कीदृशम्
  • कीदृशेन
  • कीदृशाः
  • 6. 
    'इन्धनकाष्ठानि' बाहुल्येन समुपहरन्ति।

  • कानि
  • काम्
  • कम्
  • कान्
  • 7. 
    वृक्षकर्तनात् सङ्कटापन्नो जातः।।

  • कात्
  • कस्मात्
  • केन
  • कुतः
  • 8. 
    यन्त्रागाराणां विषाक्तं जलं नद्याम् पतन्ति।

  • काम्
  • कानाम्
  • कासाम्
  • केषाम्
  • 9. 
    पर्यावरणरक्षणं धर्मस्य अङ्ग इति ऋषयः कथयन्ति।

  • कस्य
  • किम्
  • कम्
  • कः
  • 10. 
    शुद्धपर्यावरणं अस्मभ्यम् जीवनं यच्छति।

  • केभ्यः
  • कम्
  • किमर्थम्
  • काम्
Report Question
warning
Practice More On Paryavarnam
Quiz 1 Quiz 2
access_time
  Time