CBSE  /  Class 9  /  Sanskrit  /  Paryavarnam
  • 1. 
    स्वार्थान्धः मानवः अद्य पर्यावरणं नाशयति।

  • कीदृशः
  • कः
  • केन
  • कम्
  • 2. 
    पञ्च प्रमुखानि तत्त्वानि सन्ति।

  • कदा
  • कति
  • कः
  • का
  • 3. 
    वने ऋषयः वसन्ति स्म?

  • के
  • केन
  • कस्मै
  • कदा
  • 4. 
    प्राचीनकाले ऋषयः लोकमङ्गलाशंसिनः आसन्।

  • कति
  • कः
  • कदा
  • कम्
  • 5. 
    भूकम्पैः मानवस्य मङ्गलम् या भवति?

  • केषाम्
  • कथम्
  • कैः
  • कः
  • 6. 
    विहगाः श्रोत्ररसायनं ददति।

  • कानाम्
  • कासाम्
  • कति
  • के
  • 7. 
    स्वल्पलाभाय जनाः बहुमूल्यानि वस्तूनि नाशयन्ति।

  • कीदृशानि
  • के
  • कैः
  • का
Report Question
warning
Practice More On Paryavarnam
Quiz 1 Quiz 2
access_time
  Time