CBSE  /  Class 9  /  Sanskrit  /  Pratyabhigyanam
  • 1. 
    सौभद्रो ग्रहणं गतः।

  • कः
  • किम्
  • कस्य
  • केन
  • 2. 
    किमत्र विराटनगरे नीचैः अपि नामभिः अभिभाष्यन्ते।

  • के
  • कुत्र
  • कस्मिन्
  • कदा
  • 3. 
    क्षत्रियवंशोभूताः नीचैः अपि नामभिः।

  • केषाम्
  • कीदृशाः
  • काः
  • के
  • 4. 
    अहम् शत्रुवशं गतः।

  • कम्
  • कः
  • किम्
  • कुत्र
  • 5. 
    सुखमास्ते ते जननी।

  • कस्य
  • कम्
  • के
  • कया
  • 6. 
    अलं स्वच्छन्दप्रलापेन।

  • कथम्
  • कदा
  • केन
  • कया
  • 7. 
    रणभूमौ हतेषु शरान् पश्य।

  • को
  • कुत्र
  • कस्मै
  • कदा
  • 8. 
    तेन पदातिना गृहीतः।

  • कया
  • केन
  • कुत्र
  • कम्
  • 9. 
    अशस्त्रेषु मादृशाः न प्रहरन्ति।

  • केषाम्
  • कीदृशाः
  • कथम्
  • कस्य
  • 10. 
    मां वञ्चयित्वा गृहीतवान्।

  • काम्
  • कथम्
  • क्त्वा
  • केन
Report Question
warning
access_time
  Time