CBSE  /  Class 9  /  Sanskrit  /  Pratyabhigyanam
  • 1. 
    उत्सिक्तः खलु अयं क्षत्रियकुमारः।

  • कीदृशः
  • कम्
  • कः
  • किम्
  • 2. 
    उत्सिक्तः खलु अयं क्षत्रियकुमारः।

  • कः
  • कम्
  • किम्
  • कीदृशः
  • 3. 
    मम तु भुजौ एव प्रहरणम्।

  • कम्
  • कस्य
  • केन
  • किम्
  • 4. 
    मम तु भुजौ एव प्रहरणम्।

  • किम्
  • कम्
  • केन
  • कस्य
  • 5. 
    भीमः बाहुभ्याम् एव नेष्यति।

  • काभ्याम्
  • कैः
  • केन
  • कः
  • 6. 
    वयं च परिरक्षिताः।

  • कीदृशाः
  • के
  • कम्
  • कस्य
  • 7. 
    अयमेव अस्ति धनुर्धरः धनञ्जयः।

  • कः
  • कीदृशः
  • कस्य
  • कम्
  • 8. 
    क्रमेण सर्वान् प्रणमति।

  • काभ्याम्
  • कम्
  • कान्
  • को
  • 9. 
    सर्वे च तम् आलिङ्गन्ति।

  • काम्
  • कम्
  • केन
  • कस्य
  • 10. 
    वयं च परिरक्षिताः।

  • के
  • कीदृशाः
  • कीदृशी
  • कीदृशः
Report Question
warning
access_time
  Time