CBSE  /  Class 9  /  Sanskrit  /  Sikatasetu
  • 1. 
    तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति।

  • काम्
  • कया
  • कः
  • किम्
  • 2. 
    तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत्।

  • केन
  • कया
  • कैः
  • काभिः
  • 3. 
    पुरुषः नद्याम् सिकताभिः सेतुं निर्मातुं प्रयतते।

  • कैः
  • काभिः
  • केन
  • काभ्यः
  • 4. 
    तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।

  • किमर्थम्
  • काय
  • कस्यै
  • कस्माय
  • 5. 
    गुरुगृहं गत्वैव विद्याभ्यासः करणीयः।

  • कम्
  • किम्
  • कुत्र
  • किमर्थम्
  • 6. 
    तपोदत्तः अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति।।

  • कम्
  • किम्
  • कस्य
  • कः
  • 7. 
    भवद्भिः उन्मीलितं मे नयनयुगलम्।

  • कः
  • के
  • कस्य
  • कस्याम्
  • 8. 
    केवलं तपोभिः एव ज्ञानं प्राप्यते।

  • काभिः
  • कैः
  • केन
  • कया
  • 9. 
    सिकता जलप्रवाहे न स्थास्यति।

  • कुत्र
  • कस्मिन्
  • के
  • कैः
  • 10. 
    पुरुषार्थेः एव लक्ष्यं प्राप्यते।

  • कैः
  • केन
  • कथम्
  • कुत्र
Report Question
warning
access_time
  Time