CBSE  /  Class 9  /  Sanskrit  /  Sikatasetu
  • 1. 
    जगति मूर्खाणाम् अभावः न अस्ति।

  • काम्
  • केषाम्
  • कानाम्
  • कासाम्
  • 2. 
    सः नद्याम् सेतुं निमार्तुम् प्रयतते।

  • काम्
  • कस्मिन्
  • कस्याम्
  • काः
  • 3. 
    महामत्स्यः मकरो वा भवेत्।

  • किम्
  • कम्
  • केन
  • कः
  • 4. 
    रामः मकरालये सेतुं बबन्ध।

  • कस्मिन्
  • कुत्र
  • काम्
  • के
  • 5. 
    तपोदत्तः विद्यां न अधीतवान्।

  • काम्
  • कम्
  • कः
  • कस्मै
  • 6. 
    विद्याहीनः नरः सभायाम् न शोभते।

  • कः
  • कुत्र
  • कस्याम्
  • कीदृशः
  • 7. 
    बाल्ये सः न अधीतवान्।

  • कदा
  • केन
  • के
  • केय
  • 8. 
    सः ज्ञातिजनैः गर्हितः अभवत्।।

  • काभिः
  • कुत्र
  • कीदृशः
  • के
  • 9. 
    दिवसे मार्गभ्रान्तः सन्ध्यां गृहमुपैति।

  • किम्
  • कदा
  • कैः
  • कस्य
  • 10. 
    सः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽसि।।

  • किमर्थम्
  • कस्य
  • कः
  • कया
Report Question
warning
access_time
  Time