CBSE  /  Class 9  /  Sanskrit  /  Swarnkakah
  • 1. 
    पुरा कस्मिंश्चिद् ग्रामे एका वृद्धा न्यवसत्।

  • कः
  • का
  • किम्
  • के
  • 2. 
    तस्याः दुहिता विनम्रा मनोहरा च आसीत्।

  • का
  • कीदृशम्
  • कीदृशः
  • कीदृशी
  • 3. 
    सा पुत्रीम् आदिदेश।

  • काम्
  • कम्
  • किम्
  • कथम्
  • 4. 
    सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।

  • कथम्
  • काभ्यः
  • केभ्यः
  • कस्यै
  • 5. 
    तदा एकः विचित्रः काकः समुड्डीय ताम् उपाजगाम।

  • के
  • काः
  • कः
  • कीदृशः
  • 6. 
    सा प्रार्थयत् - तण्डुलान् मा भक्षय।

  • का
  • क:
  • के
  • काः
  • 7. 
    प्रहर्षिता बालिका निद्राम् अपि न लेभे।

  • कथम्
  • कीदृशी
  • कीदृशः
  • कीदृशम्
  • 8. 
    अहं तुभ्यं तण्डुलमूल्यं प्रदास्यामि।

  • कम्
  • कस्यै
  • केभ्यः
  • काभ्यः
  • 9. 
    वृक्षस्य उपरि विलोक्य सा आश्चर्यचकिता सञ्जाता।

  • का
  • काः
  • कीदृशः
  • कीदृशी
  • 10. 
    अहं त्वत्कृते सोपानम् अवतारयामि।

  • किम्
  • कम्
  • काम्
  • कथम्
Report Question
warning
access_time
  Time