CBSE  /  Class 9  /  Sanskrit  /  Swarnkakah
  • 1. 
    अहं निर्धनमातुः दुहिता अस्मि।

  • कस्याः
  • कस्य
  • कः
  • का
  • 2. 
    श्रान्तां तां विलोक्य काकः प्राह।

  • के
  • कथम्
  • काः
  • कः
  • 3. 
    अहं निर्धना ताम्रस्थाल्याम् एव भोजनं करिष्यामि।

  • कस्याम्
  • के
  • काः
  • काभ्यः
  • 4. 
    तव माता एकाकिनी वर्तते।

  • किम्
  • कस्याः
  • के
  • का
  • 5. 
    त्वं शीघ्रमेव स्वगृहं गच्छ।

  • कीदृशः
  • कस्यै
  • का
  • कुत्र
  • 6. 
    काकः कक्षाभ्यन्तरात् तिस्रः मञ्जूषाः निस्सार्य अवदत्।

  • कति
  • कथम्
  • किम्
  • काम्
  • 7. 
    लघुतमा मञ्जूषां प्रगृह्य बालिकया कथितम्।

  • कम्
  • कया
  • कस्याः
  • काम्
  • 8. 
    तत्रैव एका अपरा लुब्धा वृद्धा न्यवसत्।

  • कः
  • किम्
  • केभ्यः
  • का
  • 9. 
    ईय॒या सा स्वर्णकाकस्य रहस्यम् अभिज्ञातवती।

  • कथम्/कया
  • का
  • कस्मै
  • कस्याः
  • 10. 
    तथा अपि स्वसुता तण्डुलरक्षार्थं नियुक्ता।

  • कथम्
  • के।
  • कः
  • का
Report Question
warning
access_time
  Time