• 1. 
    मथ्यमानस्य दघ्नः अणिमा ऊर्ध्वं समुदीषति।।

  • कस्य
  • किम्
  • कम्
  • कुत्र
  • 2. 
    भवता घृतोत्पत्तिरहस्यम् व्याख्यातम्।

  • कम्
  • किम्
  • केन
  • कीदृशम्
  • 3. 
    आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति।

  • किम्
  • कम्
  • कः
  • के
  • 4. 
    श्वेतकेतुः वाग्विषये पृच्छति।

  • कस्य
  • किम्
  • कः
  • कीदृशः
  • 5. 
    अशितस्यान्नस्य यः अणिष्ठः तत् मनः।

  • किम्
  • कः
  • कस्य
  • कम्
  • 6. 
    पीतानाम् अपां यः अणिष्ठः सः प्राणः।

  • किम्
  • कीदृशाणाम्
  • कम्
  • काम्
  • 7. 
    अशितस्य तेजसा योऽणिष्ठः सा वाक्।

  • कीदृशः
  • कः
  • कस्य
  • केन
  • 8. 
    अहम् भूयोऽपि श्रोतुमिच्छामि।

  • कथम्
  • कतिवारम्
  • कदा
  • कः
  • 9. 
    एतत् सर्वम् हृदयेन अवधारय।

  • कथम
  • किम्
  • केन
  • कम्
  • 10. 
    मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।

  • कः
  • कम्
  • कथम्
  • किम्
Report Question
warning
access_time
  Time