• 1. 
    मानवः यादृशं अन्नं गृह्णाति तादृशं तस्य चित्तादिकं भवति।

  • कीदृशम्
  • क़म्
  • किम्
  • कः
  • 2. 
    मनः अन्नमयं भवति।

  • कस्य
  • कः
  • किम्
  • केषाम्
  • 3. 
    प्राणः अपोमयः भवति।

  • कः
  • कीदृशः
  • कस्य
  • किम्
  • 4. 
    वाक् तेजोमयी भवति।

  • का
  • कः
  • कथम्
  • कदा
  • 5. 
    मनः अन्नमयं भवति।

  • केषाम्
  • कस्य
  • केन
  • कीदृशम्
  • 6. 
    प्राणः अपोमयः भवति।

  • कथम्
  • कदा
  • कः
  • केन
  • 7. 
    वाक् तेजोमयी भवति।

  • कस्य
  • कीदृशी
  • कस्य
  • किम्
Report Question
warning
access_time
  Time