CBSE  /  Class 10  /  Sanskrit  /  Suktayaha
  • 1. 
    पिता पुत्राय महत् विद्याधनं अच्छति।

  • कस्मै
  • कः
  • के
  • कस्मिन
  • 2. 
    एतदर्थं पिता महत् तपः तपाति।।

  • का
  • कः
  • किम्
  • काः
  • 3. 
    इति उक्तिः एव कृतज्ञता भवति।

  • कः
  • किम्
  • का
  • काम्
  • 4. 
    विद्या महत् धनं वर्तते।

  • कथम्
  • किम्
  • कीदृशम्
  • कति
  • 5. 
    अवक्रता चित्ते भवेत्।

  • काः
  • का
  • किम्
  • कस्मै
  • 6. 
    चित्ते वाचि अवक्रता समत्त्वं भवति।

  • किम्
  • कम्
  • काम्
  • कान्
  • 7. 
    महात्मानः तदेव समत्त्वं कथयन्ति।

  • कः
  • काः
  • का
  • के
  • 8. 
    अवक्रता वाचि अपि भवेत्।

  • कुत्र
  • का
  • कस्मिन्
  • कदा
  • 9. 
    विमूढधी: अपक्वं फल भुङ्क्ते।

  • कः
  • काः
  • के
  • का
  • 10. 
    मूर्खबुद्धिः धर्मप्रदाम् वाचं त्यजति।

  • कीदृशाम्
  • कीदृशीम्
  • कीदृशी
  • काम्
Report Question
warning
access_time
  Time