CBSE  /  Class 10  /  Sanskrit  /  Suktayaha
  • 1. 
    मूर्खः परुषां वाचं वदति।

  • किम्
  • कम्
  • काम्
  • कानि
  • 2. 
    मूढः पक्वं फलं परित्यजति।

  • काम्
  • कीदृशम्
  • कथम्।
  • किम्
  • 3. 
    विद्या एव नेत्रम् वर्तते।

  • कः
  • कुत्र
  • का
  • किम्
  • 4. 
    विद्वांसः एव चक्षुष्मन्तः प्रकीर्तिताः।

  • के
  • कः
  • काः
  • का
  • 5. 
    अन्येषां वदने नाममात्रमेव नेत्रे स्तः।

  • कः
  • के
  • किम्
  • का
  • 6. 
    विद्याहीनाः नेत्रहीनाः इव भवन्ति।

  • कः
  • काः
  • के
  • कीदृशाः
  • 7. 
    विवेकेन यथार्थनिर्णयः भवति।

  • केन
  • कया
  • के
  • कथम्
  • 8. 
    जनानां कथनस्य निर्णयः विवेकः करोति।

  • केषाम्
  • कासाम्
  • कथम्
  • काम्
  • 9. 
    विवेकः एव तत्त्वार्थनिर्णयं करोति।

  • कमः
  • काम्।
  • 10. 
    मंत्री वाक्पटुः भवेत्।

  • कः
  • कीदृशः
  • का
  • किम्
Report Question
warning
access_time
  Time