CBSE  /  Class 10  /  Sanskrit  /  Suktayaha
  • 1. 
    मंत्री सभायाम् अकातरः अपि भवेत्।

  • काम
  • कुत्र
  • कीदृशः
  • कासाम्
  • 2. 
    वाक्पटुः मंत्री कदापि न परिभूयते।

  • कः
  • किम्
  • कथम्
  • कदा
  • 3. 
    जनः अहितं कर्म न कुर्यात्।।

  • कम्
  • किम्
  • कदा
  • कीदृशम
  • 4. 
    सः परेभ्यः अहितं कर्म न कुर्यात्।

  • केभ्यः
  • काभ्यः
  • काः
  • कैः
  • 5. 
    जनः प्रभूतानि सुखानि इच्छति।

  • कानि
  • किम्
  • कति
  • कुत्र
  • 6. 
    आचारः प्रथमः धर्मः अस्ति।

  • कः
  • का
  • कीदृशः
  • के
  • 7. 
    इदं विद्वांसः कथयन्ति।

  • के
  • कः
  • काः
  • का
  • 8. 
    सदाचारः अवश्यमेव जनैः पालनीयः वर्तते।

  • के
  • कः
  • कैः
  • कदा
  • 9. 
    सः प्राणेभ्यः अपि विशेषो भवति।

  • काभ्यः
  • केभ्यः
  • कैः
  • कथम्
Report Question
warning
access_time
  Time