• 1. 
    आरक्षिणि निजपक्षं प्रस्तुतवति।।

  • किम्
  • कस्मिन्
  • कानि
  • कस्य
  • 2. 
    शवः प्रावारकम् अपसार्य निवेदितवान्।

  • कम्
  • किम्
  • कः
  • काम्
  • 3. 
    त्वं वर्षत्रयस्य कारादण्ड लप्स्यसे।

  • किम्
  • कम्
  • काम्
  • कति
  • 4. 
    न्यायाधीशः अतिथिम् ससम्मानं मुक्तवान्।

  • कः
  • कम्
  • कथम्
  • केन
  • 5. 
    मति वैभवशालिनः जनाः दुष्कराणि कर्माणि प्रकुर्वते।

  • कः
  • के
  • कीदृशाः
  • काः
  • 6. 
    नीति युक्तिं समालम्ब्य लीलयैव प्रकुर्वते।

  • कया
  • कैव
  • किम्
  • कुत्र
  • 7. 
    अभियुक्तः अतीव कृशकायः आसीत्।

  • कः
  • किम्
  • 8. 
    कश्चित् कर्मचारी समागत्य न्यवेदयत्।

  • कः
  • कीदृशः
  • की
  • कम्
  • 9. 
    अन्येद्युः तौ न्यायालये स्व-स्व-पक्षं पुनः स्थापितवन्तौ।

  • के
  • कुत्र/कस्मिन्
  • कदा
  • कदा
  • 10. 
    निशान्धकारे पदयात्रा न शुभावहा।

  • कुत्र
  • कस्मिन्
  • का
  • कः
Report Question
warning
access_time
  Time