• 1. 
    ग्रामस्य आरक्षी एव चौरः आसीत्।

  • कः
  • कस्य
  • किम्
  • कथम्
  • 2. 
    जनाः वराकम् अतिथिम् चौरं मत्वा भर्स्यन्।।

  • कम्
  • कीदृशम्
  • किम्
  • कः
  • 3. 
    प्रबुद्धाः ग्रामवासिनः स्वगृहात् निष्क्रम्य तत्रागच्छन्।

  • के
  • काः
  • कीदृशाः
  • कः
  • 4. 
    तत् तनयः पठनाय स्वगृहात् निष्क्रम्य तत्रागच्छन्।

  • कस्मै
  • किमर्थम्
  • काय
  • कात्
  • 5. 
    चौरः एव उच्चैः क्रोशितुमारभत।।

  • कः
  • किम्
  • कस्मै
  • काः
  • 6. 
    उभौ शवं स्कन्धेन वहन्तौ न्यायाधिकरणं प्रति प्रस्थितौ।

  • कः
  • को
  • किम्
  • कथम्
  • 7. 
    एतेन आरक्षिणा अध्वनि यदुक्तं तत् वर्णयामि।

  • कया
  • केन
  • का
  • कीदृशाः
  • 8. 
    असौ तौ अग्रिमेदिने उपस्थातुम् आदिष्टवान्।

  • कदा
  • कथम्
  • कीदृशे
  • के
  • 9. 
    भारवतः शवस्य स्कन्धेन वहनं तत्कृते दुष्करम् आसीत्।

  • कथम्
  • कम्
  • कीदृशम्
  • किम्
  • 10. 
    बकिमचन्द्रः उभाभ्यां पृथक्-पृथक् विवरणं श्रुतवान्।

  • काभ्याम्
  • काम्
  • केषाम्
  • कीदृशीम्
Report Question
warning
access_time
  Time