• 1. 
    इदानीम् निजकृत्यस्य फलं भुझ्व।

  • कदा
  • काम्
  • किम्
  • कस्याम्
  • 2. 
    सर्वम् वृत्तम् अवगत्य सः तम् निर्दोषम् अमन्यत।

  • कम्
  • किम्
  • काम्
  • कथम्
  • 3. 
    इति प्रोच्य आरक्षी उच्चैः अहसत्।

  • कथम्
  • कैः
  • के
  • कः
  • 4. 
    पदातिक्रमेण संचलन् सायं अभवत्।

  • केन
  • किमर्यम्
  • कम्
  • कीदृशम्
  • 5. 
    तनूजस्य रुग्णतामाकर्ण्य पिता व्याकुलः व्यातः।

  • कः.
  • कीदृशः
  • कम्
  • कथम्
Report Question
warning
access_time
  Time