CBSE  /  Class 9  /  Sanskrit  /  Suktimouktikam
  • 1. 
    वृत्तं यत्नेन संरक्षेत्।

  • केन
  • केभ्यः
  • कस्य
  • कस्मात्
  • 2. 
    वित्ततः क्षीणः अक्षीणः भवति।

  • कस्य
  • केन
  • कस्मात्
  • कः
  • 3. 
    वृत्ततः तु हतो हतः।

  • कस्य
  • कः
  • कस्मात्
  • केन
  • 4. 
    वित्ततः क्षीणः अक्षीणः भवति।

  • कः
  • कीदृशः
  • कस्य
  • किम्
  • 5. 
    श्रूयतां धर्मसर्वस्वम्।

  • किम्
  • कः
  • कम्
  • कीदृशं
  • 6. 
    आत्मनः प्रतिकूलानि परेषां न समाचरेत्।

  • कः
  • कम्
  • कस्य
  • काम्
  • 7. 
    आत्मनः प्रतिकूलानि परेषां न समाचरेत्।

  • केषाम्
  • काम्
  • किम्
  • कः
  • 8. 
    प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः।

  • केभ्यः
  • केन
  • के
  • काः
  • 9. 
    प्रियवाक्यप्रदानेन सर्वे जन्तवः तुष्यन्ति।

  • कः
  • कम्
  • केन
  • कस्मात्
  • 10. 
    तस्मात् तदेव वक्तव्यम्।

  • के
  • किमेव
  • कीदृशम्
  • केन
Report Question
warning
access_time
  Time