CBSE  /  Class 9  /  Sanskrit  /  Suktimouktikam
  • 1. 
    मधुरवचने दरिद्रता न भवति।

  • के
  • कीदृशे
  • कस्मिन्
  • कस्मात्
  • 2. 
    मधुरवचने दरिद्रता न भवेत्।

  • कस्याः
  • का
  • काम्
  • कस्य
  • 3. 
    नद्यः स्वयमेव जलं न पिबन्ति।

  • काः
  • का
  • कः
  • किम्
  • 4. 
    वृक्षाः फलानि न खादन्ति।

  • काः
  • के
  • कः
  • किम्
  • 5. 
    वारिवाहाः सस्यं न अदन्ति।

  • काः
  • काम्
  • कस्याः
  • काः
  • 6. 
    सतां विभूतयः परोपकाराय।

  • काम्
  • केषाम्
  • के
  • काः
  • 7. 
    सतां विभूतयः परोपकाराय।।

  • केषाम्
  • किमर्थम्/कस्मै
  • कस्य
  • कस्मात्
  • 8. 
    पुरुषैः सदा गुणेष्वेव हि प्रयत्नः कर्त्तव्यः।

  • कैः
  • के
  • केन
  • कः
  • 9. 
    आरम्भगुर्वी मैत्री क्रमेण क्षयिणी भवति।

  • कीदृशः
  • कीदृशी
  • कीदृशः
  • कः
  • 10. 
    सज्जनानाम् मैत्री धायेव भवति।

  • का
  • केषाम्
  • केन
  • कीदृशी
Report Question
warning
access_time
  Time