CBSE  /  Class 9  /  Sanskrit  /  Suktimouktikam
  • 1. 
    खलानाम् मैत्री छायेव भवति।

  • केषाम्
  • काम्
  • का
  • कः
  • 2. 
    हंसाः महीमण्डलमण्डलनाय कुत्रापि गच्छेयुः।

  • काय
  • कस्मै/किमर्थम्
  • के
  • केषु
  • 3. 
    सरोवराणां हि हानिः भवति।

  • केषाम्
  • के
  • कस्मात्
  • कस्य
  • 4. 
    मरालैः सह विप्रयोगः सरोवराणां हानिः भवति।

  • काः
  • केभ्यः
  • काय
  • कैः
  • 5. 
    नद्यः आस्वाद्यतोयाः प्रवहन्ति।

  • कीदृशे
  • कीदृशी
  • कीदृश्यः
  • कैः
  • 6. 
    समुद्रम् आसाद्य जलं अपेयम् भवति।

  • कीदृशम्
  • काम्
  • कीदृश्यः
  • कस्य
  • 7. 
    निर्गुणं प्राप्य गुणाः अपि दोषाः भवन्ति।

  • कम्
  • किम्
  • के
  • काम्
  • 8. 
    गुणज्ञेषु गुणाः गुणाः भवन्ति।।

  • कम्
  • केषु
  • कैः
  • कम्
Report Question
warning
access_time
  Time